Lối Khả Năng (Sattamī)

Parassmapada

Cách Si Sn
III $\color{red}-eyya$ $\color{red}-eyyuṃ$
II $\color{red}-eyyāsi$ $\color{red}-eyyātha$
I $\color{red}-eyyāmi$ $\color{red}-eyyāma$

$\textbf{paceyya}$ (có thể nấu; might cook) = $√pac + \cancel{a} + {\color{red}eyya}$

Cách Si Sn
III $pac{\color{red}eyya}$ $pac{\color{red}eyyuṃ}$
II $pac{\color{red}eyyāsi}$ $pac{\color{red}eyyātha}$
I $pac{\color{red}eyyāmi}$ $pac{\color{red}eyyāma}$

$\textbf{kiṇeyya}$ (có thể mua; might buy) = $√kī + n\cancel{ā} + {\color{red}eyya} \ (ī>i;n>ṇ)$

Cách Si Sn
III $kiṇ{\color{red}eyya}$ $kiṇ{\color{red}eyyuṃ}$
II $kiṇ{\color{red}eyyāsi}$ $kiṇ{\color{red}eyyātha}$
I $kiṇ{\color{red}eyyāmi}$ $kiṇ{\color{red}eyyāma}$

$\textbf{kareyya}$ (có thể làm, thực hiện; might do, make) = $√kar + \cancel{o} + {\color{red}eyya}$

Cách Si Sn
III $kar{\color{red}eyya}$ $kar{\color{red}eyyuṃ}$
II $kar{\color{red}eyyāsi}$ $kar{\color{red}eyyātha}$
I $kar{\color{red}eyyāmi}$ $kar{\color{red}eyyāma}$

$\textbf{deseyya}$ (có thể thuyết giảng; might preach) = $√dis + \cancel{e} + {\color{red}eyya} \ (i > e)$

Cách Si Sn
III $des{\color{red}eyya}$ $des{\color{red}eyyuṃ}$
II $des{\color{red}eyyāsi}$ $des{\color{red}eyyātha}$
I $des{\color{red}eyyāmi}$ $des{\color{red}eyyāma}$

$\textbf{desayeyya}$ (có thể thuyết giảng; might preach) = $√dis + \cancel{ṇ}ay\cancel{a} + {\color{red}eyya} \ (i > e)$

Cách Si Sn
III $desay{\color{red}eyya}$ $desay{\color{red}eyyuṃ}$
II $desay{\color{red}eyyāsi}$ $desay{\color{red}eyyātha}$
I $desay{\color{red}eyyāmi}$ $desay{\color{red}eyyāma}$